Category: मंत्र

  • श्री तुलसी नामाष्टक स्तोत्रम् (Shri Tulsi Namashtakam Strotam)

    श्री तुलसी नामाष्टक स्तोत्रम् (Shri Tulsi Namashtakam Strotam)

    Shri Tulsi Namashtakam Strotam वृंदा, वृन्दावनी, विश्वपुजिता, विश्वपावनी ।पुष्पसारा, नंदिनी च तुलसी, कृष्णजीवनी ॥ एत नाम अष्टकं चैव स्त्रोत्र नामार्थ संयुतम ।य:पठेत तां सम्पूज्य सोभवमेघ फलं लभेत ॥ वृन्दायै नमः ।वृन्दावन्यै नमः ।विश्वपूजितायै नमः ।विश्वपावन्यै नमः ।पुष्पसारायै नमः ।नन्दिन्यै नमः ।तुलस्यै नमः ।कृष्णजीवन्यै नमः ॥8

  • शम्भु स्तुति – नमामि शम्भुं पुरुषं पुराणं (Shambhu Stuti)

    शम्भु स्तुति – नमामि शम्भुं पुरुषं पुराणं (Shambhu Stuti)

    Shambhu Stuti नमामि शम्भुं पुरुषं पुराणंनमामि सर्वज्ञमपारभावम् ।नमामि रुद्रं प्रभुमक्षयं तंनमामि शर्वं शिरसा नमामि ॥१॥ नमामि देवं परमव्ययंतंउमापतिं लोकगुरुं नमामि ।नमामि दारिद्रविदारणं तंनमामि रोगापहरं नमामि ॥२॥ नमामि कल्याणमचिन्त्यरूपंनमामि विश्वोद्ध्वबीजरूपम् ।नमामि विश्वस्थितिकारणं तंनमामि संहारकरं नमामि ॥३॥ नमामि गौरीप्रियमव्ययं तंनमामि नित्यंक्षरमक्षरं तम् ।नमामि चिद्रूपममेयभावंत्रिलोचनं तं शिरसा नमामि ॥४॥ नमामि कारुण्यकरं भवस्याभयंकरं वापि सदा नमामि ।नमामि दातारमभीप्सितानांनमामि सोमेशमुमेशमादौ…

  • नाम त्रय अस्त्र मन्त्र (Nama Traya Astra Mantra)

    नाम त्रय अस्त्र मन्त्र (Nama Traya Astra Mantra)

    Nama Traya Astra Mantra अच्युताय गोविन्दाय अनंताय । ॐ अच्युताय नमः ॥ॐ गोविन्दाय नमः ॥ॐ अनंताय नमः ॥ Nama Traya Astra Mantra (नाम त्रय अस्त्र मन्त्र) Achyuta Ananta Govinda । Om Achyutaya Namaha ॥Om Anantaya Namaha ॥Om Govindaya Namaha ॥

  • गुरु पादुका स्तोत्रम् (Guru Paduka Stotram)

    गुरु पादुका स्तोत्रम् (Guru Paduka Stotram)

    Guru Paduka Stotram ॥ श्री गुरु पादुका स्तोत्रम् ॥अनंत-संसार समुद्र-तार नौकायिताभ्यां गुरुभक्तिदाभ्याम् ।वैराग्य साम्राज्यद पूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥1॥ कवित्व वाराशिनिशाकराभ्यां दौर्भाग्यदावांबुदमालिकाभ्याम् ।दूरिकृतानम्र विपत्ततिभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥2॥ नता ययोः श्रीपतितां समीयुः कदाचिद-प्याशु दरिद्रवर्याः ।मूकाश्च वाचस्पतितां हि ताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥3॥ नालीकनीकाश पदाहृताभ्यां नानाविमोहादि-निवारिकाभ्यां ।नमज्जनाभीष्टततिप्रदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥4॥ नृपालि मौलिव्रजरत्नकांति सरिद्विराजत् झषकन्यकाभ्यां ।नृपत्वदाभ्यां…

  • श्री मातृ पञ्चकम् (Shri Mathru Panchakam)

    श्री मातृ पञ्चकम् (Shri Mathru Panchakam)

    Shri Mathru Panchakam आस्तां तावदियं प्रसूतिसमये दुर्वारशूलव्यथानैरुच्यं तनुशोषणं मलमयी शय्या च संवत्सरी । एकस्यापि न गर्भभारभरणक्लेशस्य यस्याक्षमःदातुं निष्कृतिमुन्नतोऽपि तनयस्तस्यै जनन्यै नमः ॥ मातः सोऽहमुपस्तितोऽस्मि पुरतः पूर्वप्रतिज्ञां स्मरन्,प्रत्यश्रावि पुराहि तेऽन्त्य समये प्राप्तुं समीपं तव ।ग्राहग्रासमिषाद्यया ह्यनुमतस्तुर्याश्रमं प्राप्तुवान्,यत्प्रीत्यै च समागतोऽहमधुना तस्यै जनन्यै नमः ॥ १॥ ब्रूते मातृसमा श्रुतिर्भगवती यद्बार्हदारण्यकै,तत्त्वं वेत्स्यति मातृमांश्च पितृमानाचार्यवानित्यसौ ।तत्रादौ किल मातृशिक्षणविधिं सर्वोत्तमं शासती,पूज्यात्पूज्यतरां…

  • शिव तांडव स्तोत्रम् (Shiv Tandav Stotram)

    शिव तांडव स्तोत्रम् (Shiv Tandav Stotram)

    Shiv Tandav Stotram सार्थशिवताण्डवस्तोत्रम्॥ श्रीगणेशाय नमः ॥ जटाटवीगलज्जलप्रवाहपावितस्थलेगलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम् ।डमड्डमड्डमड्डमन्निनादवड्डमर्वयंचकार चण्डताण्डवं तनोतु नः शिवः शिवम् ॥१॥ जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरीविलोलवीचिवल्लरीविराजमानमूर्धनि ।धगद्धगद्धगज्ज्वलल्ललाटपट्टपावकेकिशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ॥२॥ धराधरेन्द्रनंदिनीविलासबन्धुबन्धुरस्फुरद्दिगन्तसन्ततिप्रमोदमानमानसे ।कृपाकटाक्षधोरणीनिरुद्धदुर्धरापदिक्वचिद्दिगम्बरे(क्वचिच्चिदम्बरे) मनो विनोदमेतु वस्तुनि ॥३॥ जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभाकदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे ।मदान्धसिन्धुरस्फुरत्त्वगुत्तरीयमेदुरेमनो विनोदमद्भुतं बिभर्तु भूतभर्तरि ॥४॥ सहस्रलोचनप्रभृत्यशेषलेखशेखरप्रसूनधूलिधोरणी विधूसराङ्घ्रिपीठभूः ।भुजङ्गराजमालया निबद्धजाटजूटकश्रियै चिराय जायतां चकोरबन्धुशेखरः ॥५॥ ललाटचत्वरज्वलद्धनञ्जयस्फुलिङ्गभानिपीतपञ्चसायकं नमन्निलिम्पनायकम् ।सुधामयूखलेखया विराजमानशेखरंमहाकपालिसम्पदेशिरोजटालमस्तु नः ॥६॥ करालभालपट्टिकाधगद्धगद्धगज्ज्वलद्धनञ्जयाहुतीकृतप्रचण्डपञ्चसायके ।धराधरेन्द्रनन्दिनीकुचाग्रचित्रपत्रकप्रकल्पनैकशिल्पिनि त्रिलोचने रतिर्मम ॥७॥ नवीनमेघमण्डली…

  • कर्पूरगौरं करुणावतारं (Karpura Gauram Karuna Avataram)

    कर्पूरगौरं करुणावतारं (Karpura Gauram Karuna Avataram)

    कर्पूरगौरं करुणावतारं,संसारसारम् भुजगेन्द्रहारम् ।सदावसन्तं हृदयारविन्दे,भवं भवानीसहितं नमामि Karpura Gauram Karuna Avataram (कर्पूरगौरं करुणावतारं) KarpuuraGauram KarunaAvataram, Sansara-Saram BhujagendraHaram।SadaVasantam HradayaAravinde, Bhavam BhawaneeSahitam Namami॥

  • भाग्यद लक्ष्मी बारम्मा: मंत्र (Bhagyada Lakshmi Baaramma)

    भाग्यद लक्ष्मी बारम्मा: मंत्र (Bhagyada Lakshmi Baaramma)

    Bhagyada Lakshmi Baaramma भाग्यद लक्ष्मी बारम्मा ।नम्मम्म नी सौभाग्यद लक्ष्मी बारम्मा ॥ हेज्जेय मेले हेज्जेयनिक्कुतगेज्जे काल्गळ ध्वनिय तोरुत ।सज्जन साधु पूजेय वेळेगेमज्जिगेयोळगिन बेण्णेयन्ते ॥ 1 ॥ भाग्यद लक्ष्मी बारम्मा ॥ कनक वृष्टिय करेयुत बारेमनकामनेय सिद्धिय तोरे ।दिनकर कोटि तेजदि होळेयुवजनकरायन कुमारि बेग ॥ 2 ॥ भाग्यद लक्ष्मी बारम्मा ॥ अत्तित्तलगदे भक्तर मनेयलिनित्य महोत्सव नित्य सुमन्गळ ।सत्यव…

  • विष्णु सहस्रनाम(Vishnu Sahasranam)

    विष्णु सहस्रनाम(Vishnu Sahasranam)

    Vishnu Sahasranam शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥१॥ यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् ‌।विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥२॥ व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ‌।पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥३॥ व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥४॥ अविकाराय शुद्धाय नित्याय परमात्मने ।सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥५॥ यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।विमुच्यते नमस्तस्मै विष्णवे…

  • मंत्र: णमोकार महामंत्र (Namokar Maha Mantra)

    मंत्र: णमोकार महामंत्र (Namokar Maha Mantra)

    Namokar Maha Mantra णमो अरिहंताणं,णमो सिद्धाणं,णमो आयरियाणं,णमो उवज्झायाणं,णमो लोए सव्व साहूणं ।एसोपंचणमोक्कारो, सव्वपावप्पणासणो ।मंगला णं च सव्वेसिं, पडमम हवई मंगलं ।

  • सिद्ध कुञ्जिका स्तोत्रम् (Siddha Kunjika Stotram)

    सिद्ध कुञ्जिका स्तोत्रम् (Siddha Kunjika Stotram)

    Siddha Kunjika Stotram ॥ दुर्गा सप्तशती: सिद्धकुञ्जिकास्तोत्रम् ॥शिव उवाच:शृणु देवि प्रवक्ष्यामि, कुञ्जिकास्तोत्रमुत्तमम् ।येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत ॥1॥ न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् ।न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम् ॥2॥ कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ।अति गुह्यतरं देवि देवानामपि दुर्लभम् ॥3॥ गोपनीयं प्रयत्‍‌नेनस्वयोनिरिव पार्वति ।मारणं मोहनं वश्यंस्तम्भनोच्चाटनादिकम् ।पाठमात्रेण संसिद्ध्येत्कुञ्जिकास्तोत्रमुत्तमम् ॥4॥ ॥ अथ…

  • श्री चण्डी-ध्वज स्तोत्रम् (Shri Chandi Dhwaj Stotram)

    श्री चण्डी-ध्वज स्तोत्रम् (Shri Chandi Dhwaj Stotram)

    Shri Chandi Dhwaj Stotram ॥ अंगन्यास ॥श्रां, श्रीं, श्रूं, श्रैं, श्रौं, श्रः । ॥ मूल पाठ ॥ॐ श्रीं नमो जगत्प्रतिष्ठायै देव्यै भूत्त्यै नमो नमः ।परमानन्दरुपिण्यै नित्यायै सततं नमः॥१॥ नमस्तेऽस्तु महादेवि परब्रह्मस्वरुपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा॥२॥ रक्ष मां शरण्ये देवि धन-धान्य-प्रदायिनि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा॥३॥ नमस्तेऽस्तु महाकाली पर-ब्रह्म-स्वरुपिणि…

  • गणेश शुभ लाभ मंत्र (Ganesha Shubh Labh Mantra)

    गणेश शुभ लाभ मंत्र (Ganesha Shubh Labh Mantra)

    Ganesha Shubh Labh Mantra ॐ श्रीम गम सौभाग्य गणपतयेवर्वर्द सर्वजन्म में वषमान्य नमः ॥ Ganesha Shubh Labh Mantra (गणेश शुभ लाभ मंत्र) Om Shreem Gam Saubhagya Ganpataye ।Varvarda Sarvajanma Mein Vashamanya Namah ॥

  • श्री श्रीगुर्वष्टक(Iskcon Sri Guruvashtak)

    श्री श्रीगुर्वष्टक(Iskcon Sri Guruvashtak)

    Iskcon Sri Guruvashtak संसार – दावानल – लीढ – लोक – त्राणाय कारुण्य – घनाघनत्वम् ।प्राप्तस्य कल्याण – गुणार्णवस्य वन्दे गुरोः श्रीचरणारविन्दम् ॥ 1 महाप्रभोः कीर्तन – नृत्य – गीत – वादित्र – माद्यन् – मनसो रसेन ।रोमांच – कम्पाश्रु – तरंग – भाजो वन्दे गुरोः श्रीचरणारविन्दम् ॥ 2 श्री – विग्रहाराधन – नित्य –…

  • शांति मंत्र (Shanti Mantra)

    शांति मंत्र (Shanti Mantra)

    ॐ द्यौ: शान्तिरन्तरिक्षँ शान्ति:,पृथ्वी शान्तिराप: शान्तिरोषधय: शान्ति: । वनस्पतय: शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति:,सर्वँ शान्ति:, शान्तिरेव शान्ति:, सा मा शान्तिरेधि ॥ॐ शान्ति: शान्ति: शान्ति: ॥ Shanti Mantra (शांति मंत्र) Om Dyau Shanti-Rantariksha-Gwam Shantih,Prithvi Shanti-Rapah Shanti-Roshadhayah Shantih । Vanas-Patayah Shanti-Vishwed Devah Shanti-Brahma Shantih,Sarvag-Wam Shantih Shanti-Reva Shantih Sa Ma Shanti-Redhi॥Om Shantih Shantih Shantih Om॥