Author: जय सिया राम

  • मूल मंत्र / गुरु मंत्र (गुरबाणी)

    मूल मंत्र / गुरु मंत्र (गुरबाणी)

    (मूल मंत्र)  ੴ सतिनामु करता पुरखु निरभउ निरवैरु अकाल मूरति अजूनी सैभं गुरप्रसादि ॥  (गुरु मंत्र)  … वाहिगुरू वाहिगुरू वाहिगुरू 

  • शबद (पातिसाही 10) Shabad-hazare-patshahi-10

    शबद (पातिसाही 10) Shabad-hazare-patshahi-10

    सबद ॥  ੴ सतिगुरप्रसादि ॥  रामकली पातसाही १० ॥  रे मन ऐसो कर संनिआसा ॥  बन से सदन सबै कर समझहु मन ही माहि उदासा ॥१॥ रहाउ ॥  जत की जटा जोग को मंजनु नेम के नखन बढाओ ॥  गिआन गुरू आतम उपदेसहु नाम बिभूत लगाओ ॥१॥  अलप अहार सुलप सी निंद्रा दया छिमा तन…

  • सोहिला साहिब (Sohila Sahib)

    सोहिला साहिब (Sohila Sahib)

    सोहिला रागु गउड़ी दीपकी महला १  ੴ सतिगुर प्रसादि ॥  जै घरि कीरति आखीऐ करते का होइ बीचारो ॥  तितु घरि गावहु सोहिला सिवरिहु सिरजणहारो ॥१॥  तुम गावहु मेरे निरभउ का सोहिला ॥  हउ वारी जितु सोहिलै सदा सुखु होइ ॥१॥ रहाउ ॥  नित नित जीअड़े समालीअनि देखैगा देवणहारु ॥  तेरे दानै कीमति ना पवै…

  • जापु साहिब (Jaap Sahib)

    जापु साहिब (Jaap Sahib)

    ੴ सतिगुर प्रसादि ॥  जापु ॥  स्री मुखवाक पातिसाही १० ॥  छपै छंद ॥ त्व प्रसादि ॥  चक्क्र चिहन अरु बरन जाति अरु पाति नहिन जिह ॥  रूप रंग अरु रेख भेख कोऊ कहि न सकति किह ॥  अचल मूरति अनभउ प्रकास अमितोजि कहिज्जै ॥  कोटि इंद्र इंद्राण साहु साहाणि गणिजै ॥  तृभवण महीप सुर…

  • सप्तश्लोकी दुर्गा स्तोत्रम् (Saptashloki Durga Stotra)

    सप्तश्लोकी दुर्गा स्तोत्रम् (Saptashloki Durga Stotra)

    ॥ अथ सप्तश्लोकी दुर्गा ॥शिव उवाच:देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी ।कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥ देव्युवाच:शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् ।मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ॥ विनियोग:ॐ अस्य श्री दुर्गासप्तश्लोकीस्तोत्रमन्त्रस्य नारायण ऋषिः, अनुष्टुप छन्दः, श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः, श्रीदुर्गाप्रीत्यर्थं सप्तश्लोकीदुर्गापाठे विनियोगः । ॐ ज्ञानिनामपि चेतांसि देवी भगवती हिसा ।बलादाकृष्य मोहाय महामाया प्रयच्छति ॥1॥ दुर्गे स्मृता हरसि भीतिमशेषजन्तोःस्वस्थैः स्मृता…

  • आदित्य-हृदय स्तोत्र (Aditya Hridaya Stotra)

    आदित्य-हृदय स्तोत्र (Aditya Hridaya Stotra)

    Aditya Hridaya Stotraततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ॥1॥ दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।उपगम्याब्रवीद् राममगरत्यो भगवांस्तदा ॥2॥ राम राम महाबाहो श्रृणु गुह्यं सनातनम् ।येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥3॥ आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।जयावहं जपं नित्यमक्षयं परमं शिवम् ॥4॥ सर्वमंगलमांगल्यं सर्वपापप्रणाशनम् ।चिन्ताशोकप्रशमनमायुर्वधैनमुत्तमम् ॥5॥ रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥6॥ सर्वदेवतामको ह्येष तेजस्वी रश्मिभावनः…

  • शीतलाष्टक स्तोत्र (Sheetla Ashtakam Stotram

    शीतलाष्टक स्तोत्र (Sheetla Ashtakam Stotram

    ॥ श्रीगणेशाय नमः ॥विनियोग:ऊँ अस्य श्रीशीतला स्तोत्रस्य महादेव ऋषिः, अनुष्टुप् छन्दः, शीतली देवता, लक्ष्मी बीजम्, भवानी शक्तिः, सर्वविस्फोटक निवृत्तये जपे विनियोगः ॥ ऋष्यादि-न्यासःश्रीमहादेव ऋषये नमः शिरसि, अनुष्टुप् छन्दसे नमः मुखे, श्रीशीतला देवतायै नमः हृदि, लक्ष्मी (श्री) बीजाय नमः गुह्ये, भवानी शक्तये नमः पादयो, सर्व-विस्फोटक-निवृत्यर्थे जपे विनियोगाय नमः सर्वांगे ॥ ध्यानःध्यायामि शीतलां देवीं, रासभस्थां दिगम्बराम् ।मार्जनी-कलशोपेतां…

  • श्रीहनुमत् पञ्चरत्नम् (Shri Hanumat Pancharatnam)

    श्रीहनुमत् पञ्चरत्नम् (Shri Hanumat Pancharatnam)

    वीताखिल-विषयेच्छं जातानन्दाश्र पुलकमत्यच्छम् ।सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥१॥ तरुणारुण मुख-कमलं करुणा-रसपूर-पूरितापाङ्गम् ।सञ्जीवनमाशासे मञ्जुल-महिमानमञ्जना-भाग्यम् ॥२॥ शम्बरवैरि-शरातिगमम्बुजदल-विपुल-लोचनोदारम् ।कम्बुगलमनिलदिष्टम् बिम्ब-ज्वलितोष्ठमेकमवलम्बे ॥३॥ दूरीकृत-सीतार्तिः प्रकटीकृत-रामवैभव-स्फूर्तिः ।दारित-दशमुख-कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥४॥ वानर-निकराध्यक्षं दानवकुल-कुमुद-रविकर-सदृशम् ।दीन-जनावन-दीक्षं पवन तपः पाकपुञ्जमद्राक्षम् ॥५॥ एतत्-एतत्पवन-सुतस्य स्तोत्रंयः पठति पञ्चरत्नाख्यम् ।चिरमिह-निखिलान् भोगान् भुङ्क्त्वाश्रीराम-भक्ति-भाग्-भवति ॥६॥ इति श्रीमच्छंकर-भगवतःकृतौ हनुमत्-पञ्चरत्नं संपूर्णम् ॥– आदि गुरु शंकराचार्य Shri Hanumat Pancharatnam Vitakhil-vishayechchhan Jatanandashr Pulakamatyachchham ।Sitapati Dutadyan…

  • दुर्गा कवच (Durga Kavach)

    दुर्गा कवच (Durga Kavach)

    ॥अथ श्री देव्याः कवचम्॥ॐ अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, चामुण्डा देवता, अङ्गन्यासोक्तमातरो बीजम्, दिग्बन्धदेवतास्तत्त्वम्, श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेन जपे विनियोगः ।ॐ नमश्‍चण्डिकायै ॥ मार्कण्डेय उवाचॐ यद्‌गुह्यं परमं लोके सर्वरक्षाकरं नृणाम्।यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह॥१॥ ब्रह्मोवाचअस्ति गुह्यतमं विप्र सर्वभूतोपकारकम्।देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने॥२॥ प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी।तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥३॥ पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च।सप्तमं कालरात्रीति महागौरीति…

  • श्री रुद्राष्टकम् (Shri Rudrashtakam)

    श्री रुद्राष्टकम् (Shri Rudrashtakam)

    ॥ श्रीरुद्राष्टकम् ॥नमामीशमीशान निर्वाणरूपंविभुं व्यापकं ब्रह्मवेदस्वरूपम् ।निजं निर्गुणं निर्विकल्पं निरीहंचिदाकाशमाकाशवासं भजेऽहम् ॥ १॥निराकारमोंकारमूलं तुरीयंगिरा ज्ञान गोतीतमीशं गिरीशम् ।करालं महाकाल कालं कृपालंगुणागार संसारपारं नतोऽहम् ॥ २॥ तुषाराद्रि संकाश गौरं गभीरंमनोभूत कोटिप्रभा श्री शरीरम् ।स्फुरन्मौलि कल्लोलिनी चारु गङ्गालसद्भालबालेन्दु कण्ठे भुजङ्गा ॥ ३॥ चलत्कुण्डलं भ्रू सुनेत्रं विशालंप्रसन्नाननं नीलकण्ठं दयालम् ।मृगाधीशचर्माम्बरं मुण्डमालंप्रियं शंकरं सर्वनाथं भजामि ॥ ४॥ प्रचण्डं प्रकृष्टं प्रगल्भं परेशंअखण्डं…

  • शिव मानस पूजा (Shiv Manas Pooja)

    शिव मानस पूजा (Shiv Manas Pooja)

    रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरंनानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ।जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथादीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥1 सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसंभक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलंताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥2 छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलंवीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा ।साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मयासङ्कल्पेन समर्पितं तव विभो…

  • महामृत्युंजय मंत्र (Mahamrityunjay Mantra)

    महामृत्युंजय मंत्र (Mahamrityunjay Mantra)

    ॐ त्र्यम्बकं यजामहेसुगन्धिं पुष्टिवर्धनम् ।उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् ॥ Mahamrityunjay mantra Om Trimbak YajamheSugandhi Puthivivradhanam ।Urvorukmiv BandhananMrtyormukshiy Mamratat ॥

  • श्री विष्णु स्तुति – शान्ताकारं भुजंगशयनं (Shri Vishnu Stuti – Shantakaram Bhujagashayanam)

    श्री विष्णु स्तुति – शान्ताकारं भुजंगशयनं (Shri Vishnu Stuti – Shantakaram Bhujagashayanam)

    ॥ विष्णु शान्ताकारं मंत्र ॥शान्ताकारं भुजंगशयनं पद्मनाभं सुरेशंविश्वाधारं गगन सदृशं मेघवर्ण शुभांगम् ।लक्ष्मीकांत कमलनयनं योगिभिर्ध्यानगम्यंवन्दे विष्णु भवभयहरं सर्व लौकेक नाथम् ॥ यं ब्रह्मा वरुणैन्द्रु रुद्रमरुत: स्तुन्वानि दिव्यै स्तवैवेदे: ।सांग पदक्रमोपनिषदै गार्यन्ति यं सामगा: ।ध्यानावस्थित तद्गतेन मनसा पश्यति यं योगिनोयस्यातं न विदु: सुरासुरगणा दैवाय तस्मै नम: ॥ Shri Vishnu Stuti – Shantakaram Bhujagashayanam (श्री विष्णु स्तुति – शान्ताकारं…

  • शिव पंचाक्षर स्तोत्र मंत्र (Shiv Panchakshar Stotram Mantra)

    शिव पंचाक्षर स्तोत्र मंत्र (Shiv Panchakshar Stotram Mantra)

    Shiv Panchakshar Stotram Mantra ॥ श्रीशिवपञ्चाक्षरस्तोत्रम् ॥नागेन्द्रहाराय त्रिलोचनाय,भस्माङ्गरागाय महेश्वराय ।नित्याय शुद्धाय दिगम्बराय,तस्मै न काराय नमः शिवाय ॥१॥ मन्दाकिनी सलिलचन्दन चर्चिताय,नन्दीश्वर प्रमथनाथ महेश्वराय ।मन्दारपुष्प बहुपुष्प सुपूजिताय,तस्मै म काराय नमः शिवाय ॥२॥ शिवाय गौरीवदनाब्जवृन्द,सूर्याय दक्षाध्वरनाशकाय ।श्रीनीलकण्ठाय वृषध्वजाय,तस्मै शि काराय नमः शिवाय ॥३॥ वसिष्ठकुम्भोद्भवगौतमार्य,मुनीन्द्रदेवार्चितशेखराय।चन्द्रार्क वैश्वानरलोचनाय,तस्मै व काराय नमः शिवाय ॥४॥ यक्षस्वरूपाय जटाधराय,पिनाकहस्ताय सनातनाय ।दिव्याय देवाय दिगम्बराय,तस्मै य काराय नमः शिवाय ॥५॥ पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ ।शिवलोकमवाप्नोति शिवेन सह…

  • ऋणहर्ता गणेश स्तोत्र (Rin Harta Ganesh Stotra)

    ऋणहर्ता गणेश स्तोत्र (Rin Harta Ganesh Stotra)

    ॥ ध्यान ॥ॐ सिन्दूर-वर्णं द्वि-भुजं गणेशं लम्बोदरं पद्म-दले निविष्टम् ।ब्रह्मादि-देवैः परि-सेव्यमानं सिद्धैर्युतं तं प्रणामि देवम् ॥ ॥ मूल-पाठ ॥सृष्ट्यादौ ब्रह्मणा सम्यक् पूजित: फल-सिद्धए ।सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥ त्रिपुरस्य वधात् पूर्वं शम्भुना सम्यगर्चित: ।सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥ हिरण्य-कश्यप्वादीनां वधार्थे विष्णुनार्चित: ।सदैव पार्वती-पुत्र: ऋण-नाशं करोतु मे ॥ महिषस्य वधे देव्या गण-नाथ: प्रपुजित: ।सदैव…