Shantakaram Bhujagashayanam

शान्ताकारं भुजंगशयनं (Shantakaram Bhujagashayanam)

Spread the love

Shantakaram Bhujagashayanam

॥ विष्णु शान्ताकारं मंत्र 
शान्ताकारं भुजंगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगन सदृशं मेघवर्ण शुभांगम् ।
लक्ष्मीकांत कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णु भवभयहरं सर्व लौकेक नाथम् ॥

यं ब्रह्मा वरुणैन्द्रु रुद्रमरुत: स्तुन्वानि दिव्यै स्तवैवेदे: ।
सांग पदक्रमोपनिषदै गार्यन्ति यं सामगा: ।
ध्यानावस्थित तद्गतेन मनसा पश्यति यं योगिनो
यस्यातं न विदु: सुरासुरगणा दैवाय तस्मै नम: ॥

Shantakaram Bhujagashayanam (श्री विष्णु स्तुति – शान्ताकारं भुजंगशयनं)

॥ Vishnu Shantakaram Mantra 
Shantakaram Bhujagashayanam Padmanabham Suresham
Vishvadharam Gaganasadrisham Meghavarnam Shubhangam । 
Lakshmikantam Kamalanayanam Yogibhirdhyanagamyam 
Vande Vishnum Bhavabhayaharam Sarvalokaikanatham ॥

Shantakaram Bhujagashayanam

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *