श्रीहनुमत् पञ्चरत्नम् (Shri Hanumat Pancharatnam)

Spread the love

वीताखिल-विषयेच्छं जातानन्दाश्र पुलकमत्यच्छम् ।
सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥१॥

तरुणारुण मुख-कमलं करुणा-रसपूर-पूरितापाङ्गम् ।
सञ्जीवनमाशासे मञ्जुल-महिमानमञ्जना-भाग्यम् ॥२॥

शम्बरवैरि-शरातिगमम्बुजदल-विपुल-लोचनोदारम् ।
कम्बुगलमनिलदिष्टम् बिम्ब-ज्वलितोष्ठमेकमवलम्बे ॥३॥

दूरीकृत-सीतार्तिः प्रकटीकृत-रामवैभव-स्फूर्तिः ।
दारित-दशमुख-कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥४॥

वानर-निकराध्यक्षं दानवकुल-कुमुद-रविकर-सदृशम् ।
दीन-जनावन-दीक्षं पवन तपः पाकपुञ्जमद्राक्षम् ॥५॥

एतत्-एतत्पवन-सुतस्य स्तोत्रं
यः पठति पञ्चरत्नाख्यम् ।
चिरमिह-निखिलान् भोगान् भुङ्क्त्वा
श्रीराम-भक्ति-भाग्-भवति ॥६॥

इति श्रीमच्छंकर-भगवतः
कृतौ हनुमत्-पञ्चरत्नं संपूर्णम् ॥
– आदि गुरु शंकराचार्य

Shri Hanumat Pancharatnam

Vitakhil-vishayechchhan Jatanandashr Pulakamatyachchham ।
Sitapati Dutadyan Vatatmajamady Bhavaye Hridyam ॥ 1 ॥

Tarunarun Mukh-kamalan Karuna-rasapur-puritapangam ।
Sanjivanmashase Manjul-mahimamanjana-bhagyam ॥ 2 ॥

Shambaravairi-sharatigamambujadal-vipul-lochanodaram ।
Kambugalamaniladishtam Bimb-jvalitoshthamekamavalambe ॥ 3 ॥

Durikrt-sitartih Prakatikrt-ramavaibhav-sphurtih ।
Darit-dashmukha-kirtih Purto Mama Bhatu Hanumanto Murtiah ॥ 4 ॥

Vanar-nikaradhyakshan Danavakul-kumud-ravikar-sadrsham ।
Deen-janavan-deekshan Pavan Tapah Pakapunjamadraksham ॥ 5 ॥

Itat-itatpavana-sutasya Storam
Yah Pathati Pancharatnakhyam ।
Chirmih-nikhilan Bhogan Bhuktva
Shri Ram-bhakti-bhag-bhavati ॥ 6 ॥

Iti Srimachhankar-bhagavatha
Kruto Hanumant-pancharatnam Sampurnam ॥
– Shri Adi Shankaracharya


Comments

Leave a Reply

Your email address will not be published. Required fields are marked *